REET Level 1 Exam Paper 26-Sep-2021 Official Answer Key

Paper I – (Section – II, Language – I Sanskrit)
(Answer Key)
खण्ड – II (भाषा – I संस्कृत)

Q31. ‘विमुक्त:’ इत्यस्य पदस्य विलोमपदमस्ति
(A) युद्ध
(B) उद्विग्नम्
(C) आबद्धः
(D) पक्षत:
Answer – (C)

Q32. “शिक्षिका बालिका को पुस्तक देती है” अस्य वाक्यस्य संस्कृतानुवादः भविष्यति
(A) शिक्षिका बालिकायै पुस्तकं ददाति
(B) शिक्षिका बालिकाय पुस्तकं ददाति
(C) शिक्षिका बालिकां पुस्तकम् ददाति
(D) शिक्षिका बालिकया पुस्तकम् ददाति
Answer – (A)

Q33. वायूपं भावप्रकटनं केन कौशलेन सम्भवति?
(A) श्रवण कौशलेन
(B) भाषण कौशलेन
(C) पठन कौशलेन
(D) लेखन कौशलेन
Answer – (B)

Q34. कस्यां पद्धत्यां अध्यापक: सर्वं वाचा बदति, छात्रा: स्वबुद्धया झटिति विषयान् गृह्णन्ति?
(A) समाहार विधि:
(B) आगमन-निगमन विधि:
(C) अन्वय-व्यतिरेक विधि:
(D) वार्तालाप विधि:
Answer – (C)

Q35. संस्कृतभाषाशिक्षणस्य स्वाभाविक: क्रम: अस्ति
(A) श्रवणं, पठनं, लेखन, भाषणं
(B) भाषणं, श्रवणं, पठन, लेखनं
(C) श्रवणं, भाषणं, पठनं, लेखनं
(D) पठनं, श्रवणं, लेखनं, भाषणं
Answer – (C)

Q36. सम्भाषणशिविराणाम् आयोजने संस्कृत भाषा-शिक्षणस्य कः सिद्धान्त स्वीक्रियते?
(A) एकता-सहभागिताया: सिद्धान्त:
(B) भावनात्मक-अभिव्यक्ते: सिद्धान्त:
(C) स्वाभाविकताया: सिद्धान्त:
(D) पठनाभ्यासस्य सिद्धान्त:
Answer – (A)

निम्नलिखित अपठित गद्यांशम् आधारीकृत्य प्रश्ना: (37-42) समाधेया: –

अपरस्मिन् दिवसे शिक्षक: रामानुजम् अतर्जयत्। तत्पश्चात् स: गणितविषयस्य कक्षां कदापि न त्यक्तवान् परीक्षापरिणामे च शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्। प्रार्थनासभायामपि शिक्षक: तद् वृत्तान्तं सर्वेभ्य: छात्रेभ्य: श्रावितवान्। पुनश्चोक्तवान् – “एष: बालकः एतस्य विद्यालयस्य महान् विद्यार्थी भविष्यति।” रामानुजोऽपि पूर्णसामर्थ्येन अध्ययने संलग्नोऽभूत्। कालान्तरे स: महान् गणितज्ञोऽभवत्।

Q37. ‘रामानुजम्’ इत्यत्र क: सन्धिः ?
(A) यण् सन्धि
(B) दीर्घ सन्धिः
(C) गुण सन्धि :
(D) अयादि सन्धि:
Answer – (B)

Q38. ‘त्यक्तवान्’ इत्यत्र प्रत्यय: अस्ति:
(A) वतुप
(B) मतुप्
(C) क्तवतु
(D) शानच्
Answer – (C)

Q39. ‘परीक्षापरिणामे’ इत्यत्र समासविग्रहः वर्तते –
(A) परीक्षया परिणामे
(B) परीक्षाया: परिणामे
(C) परीक्षया: परिणामे
(D) परीक्षायां परिणामे
Answer – (B)

Q40. ‘शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्।’ अस्मिन् वाक्ये बहुवचनान्तं पदं किम् अस्ति?
(A) शतप्रतिशतम्
(B) अङ्कान्
(C) गणित विषये
(D) प्राप्तवान्
Answer – (B)

Q41. ‘सभायाम्’ इत्यत्र का विभक्तिः?
(A) द्वितीया
(B) चतुर्थी
(C) षष्ठी
(D) सप्तमी
Answer – (D)

Q42. माहेश्वर सूत्रेषु यण प्रत्याहारस्य उचितक्रमः अस्ति
(A) य व र ल
(B) य र ल व
(C) य ल र व
(D) य ल व र
Answer – (A)

Q43. निम्नलिखितेषु दृश्य-श्रव्य साधनमस्ति
(A) पाठ्यपुस्तकम्
(B) दूरदर्शनम्
(C) ग्रामोफोन
(D) श्यामपट्टः
Answer – (B)

Q44. निम्नलिखितेषु मौखिकपरीक्षा अस्ति
(A) शलाकापरीक्षा
(B) निबन्धरूपपरीक्षा
(C) कथालेखनपरीक्षा
(D) श्लोकलेखनपरीक्षा
Answer – (A)

Q45. निम्नलिखितेषु लिखितपरीक्षाया: प्रकार: वर्तते
(A) साक्षात्कारः
(B) अन्त्याक्षरी
(C) निबन्धरूपपरीक्षा
(D) शलाकापरीक्षा
Answer – (C)

Q46. अधोलिखितेषु वस्तुनिष्ठपरीक्षायाः प्रकार: नास्ति
(A) बहुसमाधानाप्रश्ना:
(B) रिक्तस्थानपूरणम्
(C) सत्यासत्यनिर्णयः
(D) लघूत्तरात्मकप्रश्ना:
Answer – (D)

Q47. “शिक्षक: छात्रस्य न्यूनतां विज्ञाय तस्य परिमार्जनं करोति।” तदा शिक्षक: अत्र कस्य शिक्षणस्य प्रयोग करोति?
(A) निदानात्मकशिक्षणस्य
(B) उपचारात्मकशिक्षणस्य
(C) उभयो: (A) एवं (B)
(D) सूक्ष्मशिक्षणस्य
Answer – (C)

Q48. ‘सर्वे अध्यापका: छात्रस्य व्यवहारम् आचरणम् अध्ययनञ्च परीक्ष्य स्व स्वाभिमतम् अङ्करूपेण लिखन्ति। छात्र: सर्वदा अध्यापकस्य निरीक्षणे भवति।’ अस्यां प्रक्रियायां छात्रस्य मूल्याङ्कनं भवति
(A) सामयिकमूल्याङ्कनम्
(B) वार्षिकमूल्याङ्कनम्
(C) सततमूल्याङ्कनम्
(D) मौखिकमूलयाङ्कनम्
Answer – (C)

निम्नलिखित अपठितं गद्यांशम् आधारीकृत्य अधोलिखिता: प्रश्ना: (49 -54) समाधेया:

सूर्यनगरीरूपेण प्रसिद्धं जोधपुरनगरमपि ऐतिहासिक महत्त्वं धारयति। मारवाडराज्यस्य राजधानीरूपेण प्रसिद्धेऽस्मिन नगरे मेहरानगढदुर्गः, राजस्थानस्य ताजमहलरूपेण प्रसिद्धं जसवतथडा नामकं स्थानं, कायलानाकासारः, मण्डोरोद्यानं च इत्यादीनि स्थलानि सन्ति। वीरशिरोमणे: प्रतापस्य मातुलगृहं पालीनगरमेवास्ति। पालीजनपदे परशुराममहादेव मन्दिरं, स्थापत्यदृष्टया विश्वप्रसिद्धं रणकपुरजैनमन्दिरम् अपि विद्यते।

Q49. “इत्यादीनि स्थलानि सन्ति” रेखांकित क्रियापदं लङ्लकारे भवति
(A) आसीत्
(B) आसन्
(C) आसनम्
(D) आस्ताम्
Answer – B

Q50. “मन्दिरम्” इत्यत्र किं लिङ्गम्?
(A) पुंल्लिंगम्
(B) स्त्रीलिंगम्
(C) नपुंसकलिंगम्
(D) सर्वलिंगम्
Answer – (C)

Q51. “स्थापत्यदृष्टया विश्वप्रसिद्धं रणकपुरजैनमन्दिरं विद्यते”। अत्र रेखांकितपदे वचनम् अस्ति
(A) एकवचनम्
(B) द्विवचनम्
(C) बहुवचनम्
(D) सर्ववचनम्
Answer – (A)

Q52. ‘अप्रसिद्धम्’ इत्यस्य विलोमपदः अस्ति
(A) असिद्धम्
(B) सुसिद्धम्
(C) प्रसितम्
(D) प्रसिद्धम्
Answer – (D)

Q53. ‘रणकपुर जैनमन्दिरमपि विद्यते’। अत्र रेखाङ्किते पदे लकार: अस्ति
(A) लङ् लकार:
(B) लट् लकारः
(C) लृट् लकार:
(D) लोट् लकारः
Answer – (B)

Q54. ऐतिहासिक महत्त्वं धारयति। अत्र रेखाकिते पदे धातुः अस्ति
(A) धृष्
(B) धारि
(C) धृ
(D) धर
Answer – (C)

Q55. 1000 इत्येषा संख्या अस्ति
(A) कोटि:
(B) अर्बुदम्
(C) खर्वम्
(D) सहस्त्रम्
Answer – D

Q56. शुद्धवाक्यम् अस्ति
(A) नदीभ्यो गंगा श्रेष्ठा
(B) नदीषु गंगा श्रेष्ठा
(C) नदीभ्यां गंगा श्रेष्ठा
(D) नदीभि: गंगा श्रेष्ठा
Answer – B

Q57. “एक: काक: महावृक्षे पत्न्या सह वसति।”
अत्र रेखाङ्कितपदम् अधिकृत्य प्रश्नम् अस्ति
(A) महावृक्षे पत्न्या सह कः वसति?
(B) काकः महावृक्षे कया सह वसति?
(C) काक: पत्न्या सह कुत्र वसति?
(D) काकः पल्या सह किं करोति?
Answer – (C)

Q58. ‘हितं __ च दुर्लभं वचः।’ समुचित पदेन रिक्तस्थानं पूरयत
(A) मनोहारि
(B) मनोयुक्तम्
(C) मनसहितम्
(D) मनोहारी
Answer – (A)

Q59. माहेश्वर सूत्राणि सन्ति
(A) पञ्चदश
(B) चतुर्दश
(C) सप्तदश
(D) द्वादश
Answer – (B)

Q60. अधोलिखितेषु एकवचनस्य रूपमस्ति
(A) मनांसि
(B) मनसी
(C) शस्त्राणि
(D) शिरसि
Answer – (D)


error: Content is protected !!